Declension table of ?kāṇayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekāṇayiṣyamāṇā kāṇayiṣyamāṇe kāṇayiṣyamāṇāḥ
Vocativekāṇayiṣyamāṇe kāṇayiṣyamāṇe kāṇayiṣyamāṇāḥ
Accusativekāṇayiṣyamāṇām kāṇayiṣyamāṇe kāṇayiṣyamāṇāḥ
Instrumentalkāṇayiṣyamāṇayā kāṇayiṣyamāṇābhyām kāṇayiṣyamāṇābhiḥ
Dativekāṇayiṣyamāṇāyai kāṇayiṣyamāṇābhyām kāṇayiṣyamāṇābhyaḥ
Ablativekāṇayiṣyamāṇāyāḥ kāṇayiṣyamāṇābhyām kāṇayiṣyamāṇābhyaḥ
Genitivekāṇayiṣyamāṇāyāḥ kāṇayiṣyamāṇayoḥ kāṇayiṣyamāṇānām
Locativekāṇayiṣyamāṇāyām kāṇayiṣyamāṇayoḥ kāṇayiṣyamāṇāsu

Adverb -kāṇayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria