सुबन्तावली ?काणयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकाणयिष्यमाणः काणयिष्यमाणौ काणयिष्यमाणाः
सम्बोधनम्काणयिष्यमाण काणयिष्यमाणौ काणयिष्यमाणाः
द्वितीयाकाणयिष्यमाणम् काणयिष्यमाणौ काणयिष्यमाणान्
तृतीयाकाणयिष्यमाणेन काणयिष्यमाणाभ्याम् काणयिष्यमाणैः काणयिष्यमाणेभिः
चतुर्थीकाणयिष्यमाणाय काणयिष्यमाणाभ्याम् काणयिष्यमाणेभ्यः
पञ्चमीकाणयिष्यमाणात् काणयिष्यमाणाभ्याम् काणयिष्यमाणेभ्यः
षष्ठीकाणयिष्यमाणस्य काणयिष्यमाणयोः काणयिष्यमाणानाम्
सप्तमीकाणयिष्यमाणे काणयिष्यमाणयोः काणयिष्यमाणेषु

समास काणयिष्यमाण

अव्यय ॰काणयिष्यमाणम् ॰काणयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria