Declension table of ?kāṇayamāna

Deva

NeuterSingularDualPlural
Nominativekāṇayamānam kāṇayamāne kāṇayamānāni
Vocativekāṇayamāna kāṇayamāne kāṇayamānāni
Accusativekāṇayamānam kāṇayamāne kāṇayamānāni
Instrumentalkāṇayamānena kāṇayamānābhyām kāṇayamānaiḥ
Dativekāṇayamānāya kāṇayamānābhyām kāṇayamānebhyaḥ
Ablativekāṇayamānāt kāṇayamānābhyām kāṇayamānebhyaḥ
Genitivekāṇayamānasya kāṇayamānayoḥ kāṇayamānānām
Locativekāṇayamāne kāṇayamānayoḥ kāṇayamāneṣu

Compound kāṇayamāna -

Adverb -kāṇayamānam -kāṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria