Declension table of ?kāṇayamāna

Deva

MasculineSingularDualPlural
Nominativekāṇayamānaḥ kāṇayamānau kāṇayamānāḥ
Vocativekāṇayamāna kāṇayamānau kāṇayamānāḥ
Accusativekāṇayamānam kāṇayamānau kāṇayamānān
Instrumentalkāṇayamānena kāṇayamānābhyām kāṇayamānaiḥ kāṇayamānebhiḥ
Dativekāṇayamānāya kāṇayamānābhyām kāṇayamānebhyaḥ
Ablativekāṇayamānāt kāṇayamānābhyām kāṇayamānebhyaḥ
Genitivekāṇayamānasya kāṇayamānayoḥ kāṇayamānānām
Locativekāṇayamāne kāṇayamānayoḥ kāṇayamāneṣu

Compound kāṇayamāna -

Adverb -kāṇayamānam -kāṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria