Declension table of kāṇa

Deva

NeuterSingularDualPlural
Nominativekāṇam kāṇe kāṇāni
Vocativekāṇa kāṇe kāṇāni
Accusativekāṇam kāṇe kāṇāni
Instrumentalkāṇena kāṇābhyām kāṇaiḥ
Dativekāṇāya kāṇābhyām kāṇebhyaḥ
Ablativekāṇāt kāṇābhyām kāṇebhyaḥ
Genitivekāṇasya kāṇayoḥ kāṇānām
Locativekāṇe kāṇayoḥ kāṇeṣu

Compound kāṇa -

Adverb -kāṇam -kāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria