सुबन्तावली ?काण्डस्पृष्ट

Roma

पुमान्एकद्विबहु
प्रथमाकाण्डस्पृष्टः काण्डस्पृष्टौ काण्डस्पृष्टाः
सम्बोधनम्काण्डस्पृष्ट काण्डस्पृष्टौ काण्डस्पृष्टाः
द्वितीयाकाण्डस्पृष्टम् काण्डस्पृष्टौ काण्डस्पृष्टान्
तृतीयाकाण्डस्पृष्टेन काण्डस्पृष्टाभ्याम् काण्डस्पृष्टैः काण्डस्पृष्टेभिः
चतुर्थीकाण्डस्पृष्टाय काण्डस्पृष्टाभ्याम् काण्डस्पृष्टेभ्यः
पञ्चमीकाण्डस्पृष्टात् काण्डस्पृष्टाभ्याम् काण्डस्पृष्टेभ्यः
षष्ठीकाण्डस्पृष्टस्य काण्डस्पृष्टयोः काण्डस्पृष्टानाम्
सप्तमीकाण्डस्पृष्टे काण्डस्पृष्टयोः काण्डस्पृष्टेषु

समास काण्डस्पृष्ट

अव्यय ॰काण्डस्पृष्टम् ॰काण्डस्पृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria