Declension table of ?kāṇḍalāvī

Deva

FeminineSingularDualPlural
Nominativekāṇḍalāvī kāṇḍalāvyau kāṇḍalāvyaḥ
Vocativekāṇḍalāvi kāṇḍalāvyau kāṇḍalāvyaḥ
Accusativekāṇḍalāvīm kāṇḍalāvyau kāṇḍalāvīḥ
Instrumentalkāṇḍalāvyā kāṇḍalāvībhyām kāṇḍalāvībhiḥ
Dativekāṇḍalāvyai kāṇḍalāvībhyām kāṇḍalāvībhyaḥ
Ablativekāṇḍalāvyāḥ kāṇḍalāvībhyām kāṇḍalāvībhyaḥ
Genitivekāṇḍalāvyāḥ kāṇḍalāvyoḥ kāṇḍalāvīnām
Locativekāṇḍalāvyām kāṇḍalāvyoḥ kāṇḍalāvīṣu

Compound kāṇḍalāvi - kāṇḍalāvī -

Adverb -kāṇḍalāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria