सुबन्तावली ?कांस्यघन

Roma

पुमान्एकद्विबहु
प्रथमाकांस्यघनः कांस्यघनौ कांस्यघनाः
सम्बोधनम्कांस्यघन कांस्यघनौ कांस्यघनाः
द्वितीयाकांस्यघनम् कांस्यघनौ कांस्यघनान्
तृतीयाकांस्यघनेन कांस्यघनाभ्याम् कांस्यघनैः कांस्यघनेभिः
चतुर्थीकांस्यघनाय कांस्यघनाभ्याम् कांस्यघनेभ्यः
पञ्चमीकांस्यघनात् कांस्यघनाभ्याम् कांस्यघनेभ्यः
षष्ठीकांस्यघनस्य कांस्यघनयोः कांस्यघनानाम्
सप्तमीकांस्यघने कांस्यघनयोः कांस्यघनेषु

समास कांस्यघन

अव्यय ॰कांस्यघनम् ॰कांस्यघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria