सुबन्तावली ?कांसिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकांसिष्यमाणः कांसिष्यमाणौ कांसिष्यमाणाः
सम्बोधनम्कांसिष्यमाण कांसिष्यमाणौ कांसिष्यमाणाः
द्वितीयाकांसिष्यमाणम् कांसिष्यमाणौ कांसिष्यमाणान्
तृतीयाकांसिष्यमाणेन कांसिष्यमाणाभ्याम् कांसिष्यमाणैः कांसिष्यमाणेभिः
चतुर्थीकांसिष्यमाणाय कांसिष्यमाणाभ्याम् कांसिष्यमाणेभ्यः
पञ्चमीकांसिष्यमाणात् कांसिष्यमाणाभ्याम् कांसिष्यमाणेभ्यः
षष्ठीकांसिष्यमाणस्य कांसिष्यमाणयोः कांसिष्यमाणानाम्
सप्तमीकांसिष्यमाणे कांसिष्यमाणयोः कांसिष्यमाणेषु

समास कांसिष्यमाण

अव्यय ॰कांसिष्यमाणम् ॰कांसिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria