Declension table of ?kāñcya

Deva

NeuterSingularDualPlural
Nominativekāñcyam kāñcye kāñcyāni
Vocativekāñcya kāñcye kāñcyāni
Accusativekāñcyam kāñcye kāñcyāni
Instrumentalkāñcyena kāñcyābhyām kāñcyaiḥ
Dativekāñcyāya kāñcyābhyām kāñcyebhyaḥ
Ablativekāñcyāt kāñcyābhyām kāñcyebhyaḥ
Genitivekāñcyasya kāñcyayoḥ kāñcyānām
Locativekāñcye kāñcyayoḥ kāñcyeṣu

Compound kāñcya -

Adverb -kāñcyam -kāñcyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria