Declension table of ?kāñcitavyā

Deva

FeminineSingularDualPlural
Nominativekāñcitavyā kāñcitavye kāñcitavyāḥ
Vocativekāñcitavye kāñcitavye kāñcitavyāḥ
Accusativekāñcitavyām kāñcitavye kāñcitavyāḥ
Instrumentalkāñcitavyayā kāñcitavyābhyām kāñcitavyābhiḥ
Dativekāñcitavyāyai kāñcitavyābhyām kāñcitavyābhyaḥ
Ablativekāñcitavyāyāḥ kāñcitavyābhyām kāñcitavyābhyaḥ
Genitivekāñcitavyāyāḥ kāñcitavyayoḥ kāñcitavyānām
Locativekāñcitavyāyām kāñcitavyayoḥ kāñcitavyāsu

Adverb -kāñcitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria