Declension table of ?kāñcitavya

Deva

NeuterSingularDualPlural
Nominativekāñcitavyam kāñcitavye kāñcitavyāni
Vocativekāñcitavya kāñcitavye kāñcitavyāni
Accusativekāñcitavyam kāñcitavye kāñcitavyāni
Instrumentalkāñcitavyena kāñcitavyābhyām kāñcitavyaiḥ
Dativekāñcitavyāya kāñcitavyābhyām kāñcitavyebhyaḥ
Ablativekāñcitavyāt kāñcitavyābhyām kāñcitavyebhyaḥ
Genitivekāñcitavyasya kāñcitavyayoḥ kāñcitavyānām
Locativekāñcitavye kāñcitavyayoḥ kāñcitavyeṣu

Compound kāñcitavya -

Adverb -kāñcitavyam -kāñcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria