Declension table of ?kāñcitavatī

Deva

FeminineSingularDualPlural
Nominativekāñcitavatī kāñcitavatyau kāñcitavatyaḥ
Vocativekāñcitavati kāñcitavatyau kāñcitavatyaḥ
Accusativekāñcitavatīm kāñcitavatyau kāñcitavatīḥ
Instrumentalkāñcitavatyā kāñcitavatībhyām kāñcitavatībhiḥ
Dativekāñcitavatyai kāñcitavatībhyām kāñcitavatībhyaḥ
Ablativekāñcitavatyāḥ kāñcitavatībhyām kāñcitavatībhyaḥ
Genitivekāñcitavatyāḥ kāñcitavatyoḥ kāñcitavatīnām
Locativekāñcitavatyām kāñcitavatyoḥ kāñcitavatīṣu

Compound kāñcitavati - kāñcitavatī -

Adverb -kāñcitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria