Declension table of ?kāñcitavat

Deva

NeuterSingularDualPlural
Nominativekāñcitavat kāñcitavantī kāñcitavatī kāñcitavanti
Vocativekāñcitavat kāñcitavantī kāñcitavatī kāñcitavanti
Accusativekāñcitavat kāñcitavantī kāñcitavatī kāñcitavanti
Instrumentalkāñcitavatā kāñcitavadbhyām kāñcitavadbhiḥ
Dativekāñcitavate kāñcitavadbhyām kāñcitavadbhyaḥ
Ablativekāñcitavataḥ kāñcitavadbhyām kāñcitavadbhyaḥ
Genitivekāñcitavataḥ kāñcitavatoḥ kāñcitavatām
Locativekāñcitavati kāñcitavatoḥ kāñcitavatsu

Adverb -kāñcitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria