Declension table of kāñcī

Deva

FeminineSingularDualPlural
Nominativekāñcī kāñcyau kāñcyaḥ
Vocativekāñci kāñcyau kāñcyaḥ
Accusativekāñcīm kāñcyau kāñcīḥ
Instrumentalkāñcyā kāñcībhyām kāñcībhiḥ
Dativekāñcyai kāñcībhyām kāñcībhyaḥ
Ablativekāñcyāḥ kāñcībhyām kāñcībhyaḥ
Genitivekāñcyāḥ kāñcyoḥ kāñcīnām
Locativekāñcyām kāñcyoḥ kāñcīṣu

Compound kāñci - kāñcī -

Adverb -kāñci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria