Declension table of ?kāñciṣyat

Deva

NeuterSingularDualPlural
Nominativekāñciṣyat kāñciṣyantī kāñciṣyatī kāñciṣyanti
Vocativekāñciṣyat kāñciṣyantī kāñciṣyatī kāñciṣyanti
Accusativekāñciṣyat kāñciṣyantī kāñciṣyatī kāñciṣyanti
Instrumentalkāñciṣyatā kāñciṣyadbhyām kāñciṣyadbhiḥ
Dativekāñciṣyate kāñciṣyadbhyām kāñciṣyadbhyaḥ
Ablativekāñciṣyataḥ kāñciṣyadbhyām kāñciṣyadbhyaḥ
Genitivekāñciṣyataḥ kāñciṣyatoḥ kāñciṣyatām
Locativekāñciṣyati kāñciṣyatoḥ kāñciṣyatsu

Adverb -kāñciṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria