Declension table of ?kāñciṣyantī

Deva

FeminineSingularDualPlural
Nominativekāñciṣyantī kāñciṣyantyau kāñciṣyantyaḥ
Vocativekāñciṣyanti kāñciṣyantyau kāñciṣyantyaḥ
Accusativekāñciṣyantīm kāñciṣyantyau kāñciṣyantīḥ
Instrumentalkāñciṣyantyā kāñciṣyantībhyām kāñciṣyantībhiḥ
Dativekāñciṣyantyai kāñciṣyantībhyām kāñciṣyantībhyaḥ
Ablativekāñciṣyantyāḥ kāñciṣyantībhyām kāñciṣyantībhyaḥ
Genitivekāñciṣyantyāḥ kāñciṣyantyoḥ kāñciṣyantīnām
Locativekāñciṣyantyām kāñciṣyantyoḥ kāñciṣyantīṣu

Compound kāñciṣyanti - kāñciṣyantī -

Adverb -kāñciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria