सुबन्तावली ?काञ्चिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकाञ्चिष्यन्ती काञ्चिष्यन्त्यौ काञ्चिष्यन्त्यः
सम्बोधनम्काञ्चिष्यन्ति काञ्चिष्यन्त्यौ काञ्चिष्यन्त्यः
द्वितीयाकाञ्चिष्यन्तीम् काञ्चिष्यन्त्यौ काञ्चिष्यन्तीः
तृतीयाकाञ्चिष्यन्त्या काञ्चिष्यन्तीभ्याम् काञ्चिष्यन्तीभिः
चतुर्थीकाञ्चिष्यन्त्यै काञ्चिष्यन्तीभ्याम् काञ्चिष्यन्तीभ्यः
पञ्चमीकाञ्चिष्यन्त्याः काञ्चिष्यन्तीभ्याम् काञ्चिष्यन्तीभ्यः
षष्ठीकाञ्चिष्यन्त्याः काञ्चिष्यन्त्योः काञ्चिष्यन्तीनाम्
सप्तमीकाञ्चिष्यन्त्याम् काञ्चिष्यन्त्योः काञ्चिष्यन्तीषु

समास काञ्चिष्यन्ति काञ्चिष्यन्ती

अव्यय ॰काञ्चिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria