Declension table of ?kāñciṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekāñciṣyamāṇam kāñciṣyamāṇe kāñciṣyamāṇāni
Vocativekāñciṣyamāṇa kāñciṣyamāṇe kāñciṣyamāṇāni
Accusativekāñciṣyamāṇam kāñciṣyamāṇe kāñciṣyamāṇāni
Instrumentalkāñciṣyamāṇena kāñciṣyamāṇābhyām kāñciṣyamāṇaiḥ
Dativekāñciṣyamāṇāya kāñciṣyamāṇābhyām kāñciṣyamāṇebhyaḥ
Ablativekāñciṣyamāṇāt kāñciṣyamāṇābhyām kāñciṣyamāṇebhyaḥ
Genitivekāñciṣyamāṇasya kāñciṣyamāṇayoḥ kāñciṣyamāṇānām
Locativekāñciṣyamāṇe kāñciṣyamāṇayoḥ kāñciṣyamāṇeṣu

Compound kāñciṣyamāṇa -

Adverb -kāñciṣyamāṇam -kāñciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria