Declension table of ?kāñcat

Deva

NeuterSingularDualPlural
Nominativekāñcat kāñcantī kāñcatī kāñcanti
Vocativekāñcat kāñcantī kāñcatī kāñcanti
Accusativekāñcat kāñcantī kāñcatī kāñcanti
Instrumentalkāñcatā kāñcadbhyām kāñcadbhiḥ
Dativekāñcate kāñcadbhyām kāñcadbhyaḥ
Ablativekāñcataḥ kāñcadbhyām kāñcadbhyaḥ
Genitivekāñcataḥ kāñcatoḥ kāñcatām
Locativekāñcati kāñcatoḥ kāñcatsu

Adverb -kāñcatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria