Declension table of ?kāñcantī

Deva

FeminineSingularDualPlural
Nominativekāñcantī kāñcantyau kāñcantyaḥ
Vocativekāñcanti kāñcantyau kāñcantyaḥ
Accusativekāñcantīm kāñcantyau kāñcantīḥ
Instrumentalkāñcantyā kāñcantībhyām kāñcantībhiḥ
Dativekāñcantyai kāñcantībhyām kāñcantībhyaḥ
Ablativekāñcantyāḥ kāñcantībhyām kāñcantībhyaḥ
Genitivekāñcantyāḥ kāñcantyoḥ kāñcantīnām
Locativekāñcantyām kāñcantyoḥ kāñcantīṣu

Compound kāñcanti - kāñcantī -

Adverb -kāñcanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria