Declension table of ?kāñcamāna

Deva

NeuterSingularDualPlural
Nominativekāñcamānam kāñcamāne kāñcamānāni
Vocativekāñcamāna kāñcamāne kāñcamānāni
Accusativekāñcamānam kāñcamāne kāñcamānāni
Instrumentalkāñcamānena kāñcamānābhyām kāñcamānaiḥ
Dativekāñcamānāya kāñcamānābhyām kāñcamānebhyaḥ
Ablativekāñcamānāt kāñcamānābhyām kāñcamānebhyaḥ
Genitivekāñcamānasya kāñcamānayoḥ kāñcamānānām
Locativekāñcamāne kāñcamānayoḥ kāñcamāneṣu

Compound kāñcamāna -

Adverb -kāñcamānam -kāñcamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria