Declension table of ?kāñcamāna

Deva

MasculineSingularDualPlural
Nominativekāñcamānaḥ kāñcamānau kāñcamānāḥ
Vocativekāñcamāna kāñcamānau kāñcamānāḥ
Accusativekāñcamānam kāñcamānau kāñcamānān
Instrumentalkāñcamānena kāñcamānābhyām kāñcamānaiḥ kāñcamānebhiḥ
Dativekāñcamānāya kāñcamānābhyām kāñcamānebhyaḥ
Ablativekāñcamānāt kāñcamānābhyām kāñcamānebhyaḥ
Genitivekāñcamānasya kāñcamānayoḥ kāñcamānānām
Locativekāñcamāne kāñcamānayoḥ kāñcamāneṣu

Compound kāñcamāna -

Adverb -kāñcamānam -kāñcamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria