Declension table of ?kaṭhoryamāṇā

Deva

FeminineSingularDualPlural
Nominativekaṭhoryamāṇā kaṭhoryamāṇe kaṭhoryamāṇāḥ
Vocativekaṭhoryamāṇe kaṭhoryamāṇe kaṭhoryamāṇāḥ
Accusativekaṭhoryamāṇām kaṭhoryamāṇe kaṭhoryamāṇāḥ
Instrumentalkaṭhoryamāṇayā kaṭhoryamāṇābhyām kaṭhoryamāṇābhiḥ
Dativekaṭhoryamāṇāyai kaṭhoryamāṇābhyām kaṭhoryamāṇābhyaḥ
Ablativekaṭhoryamāṇāyāḥ kaṭhoryamāṇābhyām kaṭhoryamāṇābhyaḥ
Genitivekaṭhoryamāṇāyāḥ kaṭhoryamāṇayoḥ kaṭhoryamāṇānām
Locativekaṭhoryamāṇāyām kaṭhoryamāṇayoḥ kaṭhoryamāṇāsu

Adverb -kaṭhoryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria