Declension table of ?kaṭhoryamāṇa

Deva

NeuterSingularDualPlural
Nominativekaṭhoryamāṇam kaṭhoryamāṇe kaṭhoryamāṇāni
Vocativekaṭhoryamāṇa kaṭhoryamāṇe kaṭhoryamāṇāni
Accusativekaṭhoryamāṇam kaṭhoryamāṇe kaṭhoryamāṇāni
Instrumentalkaṭhoryamāṇena kaṭhoryamāṇābhyām kaṭhoryamāṇaiḥ
Dativekaṭhoryamāṇāya kaṭhoryamāṇābhyām kaṭhoryamāṇebhyaḥ
Ablativekaṭhoryamāṇāt kaṭhoryamāṇābhyām kaṭhoryamāṇebhyaḥ
Genitivekaṭhoryamāṇasya kaṭhoryamāṇayoḥ kaṭhoryamāṇānām
Locativekaṭhoryamāṇe kaṭhoryamāṇayoḥ kaṭhoryamāṇeṣu

Compound kaṭhoryamāṇa -

Adverb -kaṭhoryamāṇam -kaṭhoryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria