Declension table of ?kaṭhoritavatī

Deva

FeminineSingularDualPlural
Nominativekaṭhoritavatī kaṭhoritavatyau kaṭhoritavatyaḥ
Vocativekaṭhoritavati kaṭhoritavatyau kaṭhoritavatyaḥ
Accusativekaṭhoritavatīm kaṭhoritavatyau kaṭhoritavatīḥ
Instrumentalkaṭhoritavatyā kaṭhoritavatībhyām kaṭhoritavatībhiḥ
Dativekaṭhoritavatyai kaṭhoritavatībhyām kaṭhoritavatībhyaḥ
Ablativekaṭhoritavatyāḥ kaṭhoritavatībhyām kaṭhoritavatībhyaḥ
Genitivekaṭhoritavatyāḥ kaṭhoritavatyoḥ kaṭhoritavatīnām
Locativekaṭhoritavatyām kaṭhoritavatyoḥ kaṭhoritavatīṣu

Compound kaṭhoritavati - kaṭhoritavatī -

Adverb -kaṭhoritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria