Declension table of ?kaṭhoritavat

Deva

MasculineSingularDualPlural
Nominativekaṭhoritavān kaṭhoritavantau kaṭhoritavantaḥ
Vocativekaṭhoritavan kaṭhoritavantau kaṭhoritavantaḥ
Accusativekaṭhoritavantam kaṭhoritavantau kaṭhoritavataḥ
Instrumentalkaṭhoritavatā kaṭhoritavadbhyām kaṭhoritavadbhiḥ
Dativekaṭhoritavate kaṭhoritavadbhyām kaṭhoritavadbhyaḥ
Ablativekaṭhoritavataḥ kaṭhoritavadbhyām kaṭhoritavadbhyaḥ
Genitivekaṭhoritavataḥ kaṭhoritavatoḥ kaṭhoritavatām
Locativekaṭhoritavati kaṭhoritavatoḥ kaṭhoritavatsu

Compound kaṭhoritavat -

Adverb -kaṭhoritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria