Declension table of ?kaṭhorayitavya

Deva

NeuterSingularDualPlural
Nominativekaṭhorayitavyam kaṭhorayitavye kaṭhorayitavyāni
Vocativekaṭhorayitavya kaṭhorayitavye kaṭhorayitavyāni
Accusativekaṭhorayitavyam kaṭhorayitavye kaṭhorayitavyāni
Instrumentalkaṭhorayitavyena kaṭhorayitavyābhyām kaṭhorayitavyaiḥ
Dativekaṭhorayitavyāya kaṭhorayitavyābhyām kaṭhorayitavyebhyaḥ
Ablativekaṭhorayitavyāt kaṭhorayitavyābhyām kaṭhorayitavyebhyaḥ
Genitivekaṭhorayitavyasya kaṭhorayitavyayoḥ kaṭhorayitavyānām
Locativekaṭhorayitavye kaṭhorayitavyayoḥ kaṭhorayitavyeṣu

Compound kaṭhorayitavya -

Adverb -kaṭhorayitavyam -kaṭhorayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria