Declension table of ?kaṭhorayitavya

Deva

MasculineSingularDualPlural
Nominativekaṭhorayitavyaḥ kaṭhorayitavyau kaṭhorayitavyāḥ
Vocativekaṭhorayitavya kaṭhorayitavyau kaṭhorayitavyāḥ
Accusativekaṭhorayitavyam kaṭhorayitavyau kaṭhorayitavyān
Instrumentalkaṭhorayitavyena kaṭhorayitavyābhyām kaṭhorayitavyaiḥ kaṭhorayitavyebhiḥ
Dativekaṭhorayitavyāya kaṭhorayitavyābhyām kaṭhorayitavyebhyaḥ
Ablativekaṭhorayitavyāt kaṭhorayitavyābhyām kaṭhorayitavyebhyaḥ
Genitivekaṭhorayitavyasya kaṭhorayitavyayoḥ kaṭhorayitavyānām
Locativekaṭhorayitavye kaṭhorayitavyayoḥ kaṭhorayitavyeṣu

Compound kaṭhorayitavya -

Adverb -kaṭhorayitavyam -kaṭhorayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria