Declension table of ?kaṭhorayiṣyat

Deva

MasculineSingularDualPlural
Nominativekaṭhorayiṣyan kaṭhorayiṣyantau kaṭhorayiṣyantaḥ
Vocativekaṭhorayiṣyan kaṭhorayiṣyantau kaṭhorayiṣyantaḥ
Accusativekaṭhorayiṣyantam kaṭhorayiṣyantau kaṭhorayiṣyataḥ
Instrumentalkaṭhorayiṣyatā kaṭhorayiṣyadbhyām kaṭhorayiṣyadbhiḥ
Dativekaṭhorayiṣyate kaṭhorayiṣyadbhyām kaṭhorayiṣyadbhyaḥ
Ablativekaṭhorayiṣyataḥ kaṭhorayiṣyadbhyām kaṭhorayiṣyadbhyaḥ
Genitivekaṭhorayiṣyataḥ kaṭhorayiṣyatoḥ kaṭhorayiṣyatām
Locativekaṭhorayiṣyati kaṭhorayiṣyatoḥ kaṭhorayiṣyatsu

Compound kaṭhorayiṣyat -

Adverb -kaṭhorayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria