Declension table of ?kaṭhorayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekaṭhorayiṣyantī kaṭhorayiṣyantyau kaṭhorayiṣyantyaḥ
Vocativekaṭhorayiṣyanti kaṭhorayiṣyantyau kaṭhorayiṣyantyaḥ
Accusativekaṭhorayiṣyantīm kaṭhorayiṣyantyau kaṭhorayiṣyantīḥ
Instrumentalkaṭhorayiṣyantyā kaṭhorayiṣyantībhyām kaṭhorayiṣyantībhiḥ
Dativekaṭhorayiṣyantyai kaṭhorayiṣyantībhyām kaṭhorayiṣyantībhyaḥ
Ablativekaṭhorayiṣyantyāḥ kaṭhorayiṣyantībhyām kaṭhorayiṣyantībhyaḥ
Genitivekaṭhorayiṣyantyāḥ kaṭhorayiṣyantyoḥ kaṭhorayiṣyantīnām
Locativekaṭhorayiṣyantyām kaṭhorayiṣyantyoḥ kaṭhorayiṣyantīṣu

Compound kaṭhorayiṣyanti - kaṭhorayiṣyantī -

Adverb -kaṭhorayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria