Declension table of ?kaṭhorayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaṭhorayiṣyamāṇā kaṭhorayiṣyamāṇe kaṭhorayiṣyamāṇāḥ
Vocativekaṭhorayiṣyamāṇe kaṭhorayiṣyamāṇe kaṭhorayiṣyamāṇāḥ
Accusativekaṭhorayiṣyamāṇām kaṭhorayiṣyamāṇe kaṭhorayiṣyamāṇāḥ
Instrumentalkaṭhorayiṣyamāṇayā kaṭhorayiṣyamāṇābhyām kaṭhorayiṣyamāṇābhiḥ
Dativekaṭhorayiṣyamāṇāyai kaṭhorayiṣyamāṇābhyām kaṭhorayiṣyamāṇābhyaḥ
Ablativekaṭhorayiṣyamāṇāyāḥ kaṭhorayiṣyamāṇābhyām kaṭhorayiṣyamāṇābhyaḥ
Genitivekaṭhorayiṣyamāṇāyāḥ kaṭhorayiṣyamāṇayoḥ kaṭhorayiṣyamāṇānām
Locativekaṭhorayiṣyamāṇāyām kaṭhorayiṣyamāṇayoḥ kaṭhorayiṣyamāṇāsu

Adverb -kaṭhorayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria