Declension table of ?kaṭhorayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekaṭhorayiṣyamāṇam kaṭhorayiṣyamāṇe kaṭhorayiṣyamāṇāni
Vocativekaṭhorayiṣyamāṇa kaṭhorayiṣyamāṇe kaṭhorayiṣyamāṇāni
Accusativekaṭhorayiṣyamāṇam kaṭhorayiṣyamāṇe kaṭhorayiṣyamāṇāni
Instrumentalkaṭhorayiṣyamāṇena kaṭhorayiṣyamāṇābhyām kaṭhorayiṣyamāṇaiḥ
Dativekaṭhorayiṣyamāṇāya kaṭhorayiṣyamāṇābhyām kaṭhorayiṣyamāṇebhyaḥ
Ablativekaṭhorayiṣyamāṇāt kaṭhorayiṣyamāṇābhyām kaṭhorayiṣyamāṇebhyaḥ
Genitivekaṭhorayiṣyamāṇasya kaṭhorayiṣyamāṇayoḥ kaṭhorayiṣyamāṇānām
Locativekaṭhorayiṣyamāṇe kaṭhorayiṣyamāṇayoḥ kaṭhorayiṣyamāṇeṣu

Compound kaṭhorayiṣyamāṇa -

Adverb -kaṭhorayiṣyamāṇam -kaṭhorayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria