Declension table of ?kaṭhorayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekaṭhorayiṣyamāṇaḥ kaṭhorayiṣyamāṇau kaṭhorayiṣyamāṇāḥ
Vocativekaṭhorayiṣyamāṇa kaṭhorayiṣyamāṇau kaṭhorayiṣyamāṇāḥ
Accusativekaṭhorayiṣyamāṇam kaṭhorayiṣyamāṇau kaṭhorayiṣyamāṇān
Instrumentalkaṭhorayiṣyamāṇena kaṭhorayiṣyamāṇābhyām kaṭhorayiṣyamāṇaiḥ kaṭhorayiṣyamāṇebhiḥ
Dativekaṭhorayiṣyamāṇāya kaṭhorayiṣyamāṇābhyām kaṭhorayiṣyamāṇebhyaḥ
Ablativekaṭhorayiṣyamāṇāt kaṭhorayiṣyamāṇābhyām kaṭhorayiṣyamāṇebhyaḥ
Genitivekaṭhorayiṣyamāṇasya kaṭhorayiṣyamāṇayoḥ kaṭhorayiṣyamāṇānām
Locativekaṭhorayiṣyamāṇe kaṭhorayiṣyamāṇayoḥ kaṭhorayiṣyamāṇeṣu

Compound kaṭhorayiṣyamāṇa -

Adverb -kaṭhorayiṣyamāṇam -kaṭhorayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria