सुबन्तावली ?कठमर्द

Roma

पुमान्एकद्विबहु
प्रथमाकठमर्दः कठमर्दौ कठमर्दाः
सम्बोधनम्कठमर्द कठमर्दौ कठमर्दाः
द्वितीयाकठमर्दम् कठमर्दौ कठमर्दान्
तृतीयाकठमर्देन कठमर्दाभ्याम् कठमर्दैः कठमर्देभिः
चतुर्थीकठमर्दाय कठमर्दाभ्याम् कठमर्देभ्यः
पञ्चमीकठमर्दात् कठमर्दाभ्याम् कठमर्देभ्यः
षष्ठीकठमर्दस्य कठमर्दयोः कठमर्दानाम्
सप्तमीकठमर्दे कठमर्दयोः कठमर्देषु

समास कठमर्द

अव्यय ॰कठमर्दम् ॰कठमर्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria