सुबन्तावली ?कठल्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाकठल्यम् कठल्ये कठल्यानि
सम्बोधनम्कठल्य कठल्ये कठल्यानि
द्वितीयाकठल्यम् कठल्ये कठल्यानि
तृतीयाकठल्येन कठल्याभ्याम् कठल्यैः
चतुर्थीकठल्याय कठल्याभ्याम् कठल्येभ्यः
पञ्चमीकठल्यात् कठल्याभ्याम् कठल्येभ्यः
षष्ठीकठल्यस्य कठल्ययोः कठल्यानाम्
सप्तमीकठल्ये कठल्ययोः कठल्येषु

समास कठल्य

अव्यय ॰कठल्यम् ॰कठल्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria