सुबन्तावली ?कटकुटि

Roma

पुमान्एकद्विबहु
प्रथमाकटकुटिः कटकुटी कटकुटयः
सम्बोधनम्कटकुटे कटकुटी कटकुटयः
द्वितीयाकटकुटिम् कटकुटी कटकुटीन्
तृतीयाकटकुटिना कटकुटिभ्याम् कटकुटिभिः
चतुर्थीकटकुटये कटकुटिभ्याम् कटकुटिभ्यः
पञ्चमीकटकुटेः कटकुटिभ्याम् कटकुटिभ्यः
षष्ठीकटकुटेः कटकुट्योः कटकुटीनाम्
सप्तमीकटकुटौ कटकुट्योः कटकुटिषु

समास कटकुटि

अव्यय ॰कटकुटि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria