सुबन्तावली ?कट्टयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकट्टयिष्यमाणः कट्टयिष्यमाणौ कट्टयिष्यमाणाः
सम्बोधनम्कट्टयिष्यमाण कट्टयिष्यमाणौ कट्टयिष्यमाणाः
द्वितीयाकट्टयिष्यमाणम् कट्टयिष्यमाणौ कट्टयिष्यमाणान्
तृतीयाकट्टयिष्यमाणेन कट्टयिष्यमाणाभ्याम् कट्टयिष्यमाणैः कट्टयिष्यमाणेभिः
चतुर्थीकट्टयिष्यमाणाय कट्टयिष्यमाणाभ्याम् कट्टयिष्यमाणेभ्यः
पञ्चमीकट्टयिष्यमाणात् कट्टयिष्यमाणाभ्याम् कट्टयिष्यमाणेभ्यः
षष्ठीकट्टयिष्यमाणस्य कट्टयिष्यमाणयोः कट्टयिष्यमाणानाम्
सप्तमीकट्टयिष्यमाणे कट्टयिष्यमाणयोः कट्टयिष्यमाणेषु

समास कट्टयिष्यमाण

अव्यय ॰कट्टयिष्यमाणम् ॰कट्टयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria