Declension table of ?kaṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekaṣyamāṇaḥ kaṣyamāṇau kaṣyamāṇāḥ
Vocativekaṣyamāṇa kaṣyamāṇau kaṣyamāṇāḥ
Accusativekaṣyamāṇam kaṣyamāṇau kaṣyamāṇān
Instrumentalkaṣyamāṇena kaṣyamāṇābhyām kaṣyamāṇaiḥ kaṣyamāṇebhiḥ
Dativekaṣyamāṇāya kaṣyamāṇābhyām kaṣyamāṇebhyaḥ
Ablativekaṣyamāṇāt kaṣyamāṇābhyām kaṣyamāṇebhyaḥ
Genitivekaṣyamāṇasya kaṣyamāṇayoḥ kaṣyamāṇānām
Locativekaṣyamāṇe kaṣyamāṇayoḥ kaṣyamāṇeṣu

Compound kaṣyamāṇa -

Adverb -kaṣyamāṇam -kaṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria