Declension table of ?kaṣitavat

Deva

MasculineSingularDualPlural
Nominativekaṣitavān kaṣitavantau kaṣitavantaḥ
Vocativekaṣitavan kaṣitavantau kaṣitavantaḥ
Accusativekaṣitavantam kaṣitavantau kaṣitavataḥ
Instrumentalkaṣitavatā kaṣitavadbhyām kaṣitavadbhiḥ
Dativekaṣitavate kaṣitavadbhyām kaṣitavadbhyaḥ
Ablativekaṣitavataḥ kaṣitavadbhyām kaṣitavadbhyaḥ
Genitivekaṣitavataḥ kaṣitavatoḥ kaṣitavatām
Locativekaṣitavati kaṣitavatoḥ kaṣitavatsu

Compound kaṣitavat -

Adverb -kaṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria