Declension table of ?kaṣitā

Deva

FeminineSingularDualPlural
Nominativekaṣitā kaṣite kaṣitāḥ
Vocativekaṣite kaṣite kaṣitāḥ
Accusativekaṣitām kaṣite kaṣitāḥ
Instrumentalkaṣitayā kaṣitābhyām kaṣitābhiḥ
Dativekaṣitāyai kaṣitābhyām kaṣitābhyaḥ
Ablativekaṣitāyāḥ kaṣitābhyām kaṣitābhyaḥ
Genitivekaṣitāyāḥ kaṣitayoḥ kaṣitānām
Locativekaṣitāyām kaṣitayoḥ kaṣitāsu

Adverb -kaṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria