सुबन्तावली ?कषत्

Roma

पुमान्एकद्विबहु
प्रथमाकषन् कषन्तौ कषन्तः
सम्बोधनम्कषन् कषन्तौ कषन्तः
द्वितीयाकषन्तम् कषन्तौ कषतः
तृतीयाकषता कषद्भ्याम् कषद्भिः
चतुर्थीकषते कषद्भ्याम् कषद्भ्यः
पञ्चमीकषतः कषद्भ्याम् कषद्भ्यः
षष्ठीकषतः कषतोः कषताम्
सप्तमीकषति कषतोः कषत्सु

समास कषत्

अव्यय ॰कषन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria