Declension table of kaṣāyita

Deva

NeuterSingularDualPlural
Nominativekaṣāyitam kaṣāyite kaṣāyitāni
Vocativekaṣāyita kaṣāyite kaṣāyitāni
Accusativekaṣāyitam kaṣāyite kaṣāyitāni
Instrumentalkaṣāyitena kaṣāyitābhyām kaṣāyitaiḥ
Dativekaṣāyitāya kaṣāyitābhyām kaṣāyitebhyaḥ
Ablativekaṣāyitāt kaṣāyitābhyām kaṣāyitebhyaḥ
Genitivekaṣāyitasya kaṣāyitayoḥ kaṣāyitānām
Locativekaṣāyite kaṣāyitayoḥ kaṣāyiteṣu

Compound kaṣāyita -

Adverb -kaṣāyitam -kaṣāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria