Declension table of kaṣṭaśrita

Deva

MasculineSingularDualPlural
Nominativekaṣṭaśritaḥ kaṣṭaśritau kaṣṭaśritāḥ
Vocativekaṣṭaśrita kaṣṭaśritau kaṣṭaśritāḥ
Accusativekaṣṭaśritam kaṣṭaśritau kaṣṭaśritān
Instrumentalkaṣṭaśritena kaṣṭaśritābhyām kaṣṭaśritaiḥ kaṣṭaśritebhiḥ
Dativekaṣṭaśritāya kaṣṭaśritābhyām kaṣṭaśritebhyaḥ
Ablativekaṣṭaśritāt kaṣṭaśritābhyām kaṣṭaśritebhyaḥ
Genitivekaṣṭaśritasya kaṣṭaśritayoḥ kaṣṭaśritānām
Locativekaṣṭaśrite kaṣṭaśritayoḥ kaṣṭaśriteṣu

Compound kaṣṭaśrita -

Adverb -kaṣṭaśritam -kaṣṭaśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria