सुबन्तावली ?कष्टलभ्य

Roma

पुमान्एकद्विबहु
प्रथमाकष्टलभ्यः कष्टलभ्यौ कष्टलभ्याः
सम्बोधनम्कष्टलभ्य कष्टलभ्यौ कष्टलभ्याः
द्वितीयाकष्टलभ्यम् कष्टलभ्यौ कष्टलभ्यान्
तृतीयाकष्टलभ्येन कष्टलभ्याभ्याम् कष्टलभ्यैः कष्टलभ्येभिः
चतुर्थीकष्टलभ्याय कष्टलभ्याभ्याम् कष्टलभ्येभ्यः
पञ्चमीकष्टलभ्यात् कष्टलभ्याभ्याम् कष्टलभ्येभ्यः
षष्ठीकष्टलभ्यस्य कष्टलभ्ययोः कष्टलभ्यानाम्
सप्तमीकष्टलभ्ये कष्टलभ्ययोः कष्टलभ्येषु

समास कष्टलभ्य

अव्यय ॰कष्टलभ्यम् ॰कष्टलभ्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria