Declension table of kaṣṭāṅka

Deva

MasculineSingularDualPlural
Nominativekaṣṭāṅkaḥ kaṣṭāṅkau kaṣṭāṅkāḥ
Vocativekaṣṭāṅka kaṣṭāṅkau kaṣṭāṅkāḥ
Accusativekaṣṭāṅkam kaṣṭāṅkau kaṣṭāṅkān
Instrumentalkaṣṭāṅkena kaṣṭāṅkābhyām kaṣṭāṅkaiḥ kaṣṭāṅkebhiḥ
Dativekaṣṭāṅkāya kaṣṭāṅkābhyām kaṣṭāṅkebhyaḥ
Ablativekaṣṭāṅkāt kaṣṭāṅkābhyām kaṣṭāṅkebhyaḥ
Genitivekaṣṭāṅkasya kaṣṭāṅkayoḥ kaṣṭāṅkānām
Locativekaṣṭāṅke kaṣṭāṅkayoḥ kaṣṭāṅkeṣu

Compound kaṣṭāṅka -

Adverb -kaṣṭāṅkam -kaṣṭāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria