Declension table of kaṣṭa

Deva

MasculineSingularDualPlural
Nominativekaṣṭaḥ kaṣṭau kaṣṭāḥ
Vocativekaṣṭa kaṣṭau kaṣṭāḥ
Accusativekaṣṭam kaṣṭau kaṣṭān
Instrumentalkaṣṭena kaṣṭābhyām kaṣṭaiḥ kaṣṭebhiḥ
Dativekaṣṭāya kaṣṭābhyām kaṣṭebhyaḥ
Ablativekaṣṭāt kaṣṭābhyām kaṣṭebhyaḥ
Genitivekaṣṭasya kaṣṭayoḥ kaṣṭānām
Locativekaṣṭe kaṣṭayoḥ kaṣṭeṣu

Compound kaṣṭa -

Adverb -kaṣṭam -kaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria