Declension table of ?kaṇyamāna

Deva

NeuterSingularDualPlural
Nominativekaṇyamānam kaṇyamāne kaṇyamānāni
Vocativekaṇyamāna kaṇyamāne kaṇyamānāni
Accusativekaṇyamānam kaṇyamāne kaṇyamānāni
Instrumentalkaṇyamānena kaṇyamānābhyām kaṇyamānaiḥ
Dativekaṇyamānāya kaṇyamānābhyām kaṇyamānebhyaḥ
Ablativekaṇyamānāt kaṇyamānābhyām kaṇyamānebhyaḥ
Genitivekaṇyamānasya kaṇyamānayoḥ kaṇyamānānām
Locativekaṇyamāne kaṇyamānayoḥ kaṇyamāneṣu

Compound kaṇyamāna -

Adverb -kaṇyamānam -kaṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria