Declension table of ?kaṇyamāna

Deva

MasculineSingularDualPlural
Nominativekaṇyamānaḥ kaṇyamānau kaṇyamānāḥ
Vocativekaṇyamāna kaṇyamānau kaṇyamānāḥ
Accusativekaṇyamānam kaṇyamānau kaṇyamānān
Instrumentalkaṇyamānena kaṇyamānābhyām kaṇyamānaiḥ kaṇyamānebhiḥ
Dativekaṇyamānāya kaṇyamānābhyām kaṇyamānebhyaḥ
Ablativekaṇyamānāt kaṇyamānābhyām kaṇyamānebhyaḥ
Genitivekaṇyamānasya kaṇyamānayoḥ kaṇyamānānām
Locativekaṇyamāne kaṇyamānayoḥ kaṇyamāneṣu

Compound kaṇyamāna -

Adverb -kaṇyamānam -kaṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria