सुबन्तावली ?कण्वमत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकण्वमत् कण्वमन्ती कण्वमती कण्वमन्ति
सम्बोधनम्कण्वमत् कण्वमन्ती कण्वमती कण्वमन्ति
द्वितीयाकण्वमत् कण्वमन्ती कण्वमती कण्वमन्ति
तृतीयाकण्वमता कण्वमद्भ्याम् कण्वमद्भिः
चतुर्थीकण्वमते कण्वमद्भ्याम् कण्वमद्भ्यः
पञ्चमीकण्वमतः कण्वमद्भ्याम् कण्वमद्भ्यः
षष्ठीकण्वमतः कण्वमतोः कण्वमताम्
सप्तमीकण्वमति कण्वमतोः कण्वमत्सु

अव्यय ॰कण्वमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria